Navamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

नवमोऽधिकारः

navamo'dhikāraḥ



sarvākārajñatāyāṃ dvau ślokau| tṛtīyastayoreva nirdeśabhūtaḥ|



ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ|

aprameyeṇa kālena ameyāvaraṇakṣayāt||1||



sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā|

vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam||2||



kṛtvā duṣkaramadbhutaṃ śramaśataiḥ saṃcityasarvaśubhaṃ

kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt|

sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā

ratnānāmiva sā prabhāvamahatāṃ peṭā samuddhāti[ṭi?]tā||3||



sarvadharmāśca buddhatvaṃ dharmo naiva na kaścana|

śukladharmamayaṃ tacca na ca taistannirūpyate||4||



dharmaratnanimittatvāllabdharatnākaropamam|

śubhasyanimittatvāllabdhameghopamaṃ matam||5||



buddhatvaṃ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṃ

prodbhūterdharmaratnapratatasumahato dharmaratnākarābham|

bhūtānāṃ śuklasasyaprasavasumahato hetuto meghabhūtaṃ

dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu||6||



paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇātsadā|

sarvaduścaritebhyaśca janmamaraṇato 'pi ca||7||



upadravebhyaḥ sarvebhyo apāyādanupāyataḥ|

satkāyāddhīnayānācca tasmāccharaṇamuttamam||8||



śaraṇamanupamaṃ tacchreṣṭhabuddhatvamiṣṭaṃ

jananamaraṇasarvakleśapāpeṣu rakṣā|

vividhabhayagatānāṃ sarvarakṣāpayānaṃ

pratatavividhaduḥkhāpāyanopāyagānāṃ||9||



bauddhairdharmairyacca susaṃpūrṇaśarīraṃ yatsaddharme vetti sa sattvānpravinetum|

yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭhamihatyaṃ[heṣṭaṃ] śaraṇānām||10||



ālokāt[kālāt]sarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat|

sarvavyasanasaṃpattivyāvṛttyabhyudaye matam||11||



kleśajñeyavṛtīnāṃ satatamanugataṃ bījamutkṛṣṭakālaṃ

yasminnastaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ|

buddhatvaṃ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-

statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt||12||



sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate|

śamābhirāmaṃ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā||13||



pravṛttirūddhittiravṛtirāśrayo nivṛttirāvṛttiratho dvayādvayā|

samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttiriṣyate||14||



yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tatsarvagataṃ sadāmatam|

yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tatsatvagaṇeṣu sarvagam||15||



yathodabhājane bhinne candrabimbaṃ na dṛśyate|

tatha duṣṭeṣu sattveṣu buddhabimbaṃ na dṛśyate||16||



yathāgnirjvalate 'nyatra punaranyatraśāmyati|

buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam||17||



aghaṭitebhyastūryebhyo yathā syācchabdasaṃbhavaḥ|

tathā jiṇe vinābhogaṃ deśanāyāḥ samudbhavaḥ||18||



yathā maṇervinā yatnaṃ svaprabhāva[sa]nidarśanam|

buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam||19||



yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ|

tathaivānāsrave ghātau avicchinnā jinakriyāḥ||20||



yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā|

tathaivānāsrave dhātau buddhakāryodayavyayaḥ||21||



paurvāparyāviśiṣṭāpi sarvāvaraṇanirmalā|

naśuddhā nāpi cāśuddhā tathatā buddhatā matā||22||



śūnyatāyāṃ viśuddhāyāṃ nairātmyānmārgalābhataḥ|

buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām||23||



na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate|

tasmādbuddhatathāpraśne avyākṛtanayo mataḥ||24||



dāhaśāntiryathā lohe darśane timirasya ca|

cittajñāne tathā bauddhe bhāvābhāvo na śasyate||25||



buddhānāmamale dhātau naikatā bahutā na ca|

ākāśavadadehatvātpūrvadehānusārataḥ||26||



balādibuddhadharmeṣu bodhī ratnākaropamā|

jagatkuśalasasyeṣu mahāmeghopamā matā||27||



puṇyajñānasupūrṇatvātpūrṇacandropamā matā|

jñānālokakaratvācca mahādityopamā matā||28||



ameyā raśmayo yadvadvyamiśrā bhānumaṇḍale|

sadaikakāryā vartante lokamālokayanti ca||29||



tathaivānāsrave dhātau buddhānāmaprameyatā|

miśraikakāryā kṛtyeṣu jñānālokakarāmatā||30||



yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ|

bhānostathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ||31||



yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam|

tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam||32||



yathā sūryaikamuktābhai raśmibhirbhāsyate jagat|

sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate||33||



yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam|

tathaiva buddhajñānānāmāvṛtiḥ satvaduṣṭatā||34||



yathā pāṃśuvaśādvasre raṅgacitrāvicitratā|

tathā 'vedhavaśānmuktau jñānacitrāvicitratā||35||



gāmbhīryamamale dhātau lakṣaṇasthānakarmasu|

buddhānāmetaduditaṃ raṅgairvākāśacitraṇā||36||



sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|

tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ||37||



śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate|

pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate||38||



bodhisattvavibhutvasya tatkalāṃ nānugacchati|

tathāgatavibhutvasya tatkalāṃ nānugacchati||39||



aprameyamacintyaṃ ca vibhutvaṃ bauddhamiṣyate|

yasya yatra yathā yāvatkāle yasminpravartate||40||



pañcendriyaparāvṛttau vibhutvaṃ labhyate param|

sarvārthavṛttau sarveṣāṃ gunadvādaśaśatodaye||41||



manaso'pi parāvṛttau vibhutvaṃ labhyate param|

vibhutvānucare jñāne nirvikalpe sunirmale||42||



sārthodgrahaparāvṛttau vibhutvaṃ labhyate param|

kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi||43||



vikalpasya parāvṛttau vibhutvaṃ labhyate param|

avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām||44||



pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param|

apratiṣṭhitanirvāṇaṃ buddhānāmacale[male]pade||45||



maithunasya parāvṛttau vibhutvaṃ labhyate param|

buddhasaukhyabihāre 'tha dārā'saṃkleśadarśane||46||



ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param|

cintitārthasamṛddhau ca gatirūpavibhāvane||47||



ityemeyaparāvṛttāvameyavibhutā matā|

acintyakṛtyānuṣṭhānādbuddhānāmamalāśraye||48||



śubhe vṛddho loko vrajati suviśuddhau paramatāṃ|

śubhe cānārabdhvā vrajati śubhavṛddhau paramatām|

vrajatyevaṃ loko diśi diśi jinānāṃ sukathitai-

rapakvaḥ pakvo vā [na]ca punaraśeṣaṃ dhruvamiha||49||



tathā kṛtvā caryāṃ [kṛcchrāvāpyāṃ] paramaguṇayogādbhutavartī

mahābodhiṃ nityāṃ dhruvamaśaraṇānāṃ ca śaraṇam|

labhante yaddhīrā [diśi diśi] gasadā [sadā]sarvasamayaṃ

tadāścaryaṃ loke suvidhacaraṇānnādbhutamapi||50||



kvaciddharmāñcakaṃ [dharmyaṃ cakraṃ] bahumukhaśatairdarśayati yaḥ

kvacijjanmāntardhiṃ kvacidapi vicitrāṃ janacarīm|

kvacitkṛtsnāṃ bodhiṃ kvacidapi ca nirvāṇamasakṛt

na ca sthānāttasmādvicalati sa sarvaṃ ca kurute||51||



na buddhānāmevaṃ bhavati mamapakvo 'yamiti cāpra-

pācyo 'yaṃ dehī api ca adhunāpācyata iti|

vinā saṃskāraṃ tu prapacamupayātyeva janatā

śubhairdharmairnityaṃ diśi diśiḥ samantāttrayamukham||52||



yathāyatnaṃ bhānuḥ pratataviṣadairaṃśavisaraiḥ

prapāka[kaṃ] sasyānāṃ diśi [diśi] samantātprakurūte|

tathā dharmārko'pi praśamavidhidharmāṃśuvisaraiḥ

prapākaṃ sasyānāṃ diśi diśi samantātprakurūte||53||



yathaikasmāddīpādbhavati sumahāndīpanicayo

'prameyo 'saṃkhyeyo na ca sa punareti vyayamataḥ|

tathaikasmād buddhād [pākā]bhavati sumahān paripāka[pāka]nicayo

'prameyo 'saṃkhyeyo na ca punareti[punarupaiti] vyayamataḥ||54||



yathā toyaistṛptiṃ vrajati na mahāsāgara iva

na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ|

tathā bauddhau dhātuḥ satatasamitaiḥ śuddhiviśanai-

rnatṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat||55||



sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ|

vastujñānatadālambavaśitākṣayalakṣaṇaḥ||56||



kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca|

vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca|

sarvatastathatājñānabhāvanā samudāgamaḥ|

sarvasatvadvayādhānasarvathā'kṣayatā phalam||57||



kāyavākcittanirmāṇaprayogopāyakarmakaḥ|

samādhidhāraṇīdvāradvayāmeyasamanvitaḥ||58||



svabhāvadharmasaṃbhoganirmāṇairbhinnavṛttikaḥ|

dharmadhāturviśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ||59||



svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko'paraḥ|

kāyabhedā hi buddhānāṃ prathamastu dvayāśrayaḥ||60||



sarvadhātuṣu sāṃbhogyo bhitro gaṇaparigrahaiḥ|

kṣetraiśca nāmabhiḥ kāyairdharmasaṃbhogaceṣṭitaiḥ||61||



samaḥ sūkṣmaśca tacchiṣṭaḥ[cchliṣṭaḥ] kāyaḥ svābhāviko mataḥ|

saṃbhogavibhutāheturyatheṣṭaṃ bhogadarśane||62||



ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ|

dvayordvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā||63||



śilpajanmamahābodhisadānirvāṇadarśanaiḥ|

buddhanirmāṇakāyo'yaṃ mahāmāyo[mahopāyo] vimocane||64||



tribhiḥ kāyaistu vijñeyo buddhānāṃ kāyasaṃgrahaḥ|

sāśrayaḥ svaparārtho yastribhiḥ kāyairnirdarśitaḥ||65||



āśrayeṇāśayenāpi karmaṇā te samā matāḥ|

prakṛtyā 'sraṃsanenāpi prabandhenaiṣu nityatā||66||



ādarśajñānamacalaṃ trayajñānaṃ tadāśritam|

samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca||67||



ādarśajñānamamamāparicchinnaṃ sadānugam|

sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā||68||



sarvajñānanimittatvānmahājñānākaropamam|

saṃbhogabuddhatā jñānapratibimbodayācca tat||69||



sattveṣu samatājñānaṃ bhāvanāśuddhito'malaṃ [matam]|

apratiṣṭhasa[śa]māviṣṭaṃ samatājñānamiṣyate||70||



mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam|

yathādhimokṣaṃ satvānāṃ buddhabimbanidarśakam||71||



pratyavekṣaṇakaṃ jñāne [naṃ]jñeyeṣvavyāhataṃ sadā|

dhāraṇīnāṃ samādhīnāṃ nidhānopamameva ca||72||



pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam|

sarvasaṃśayavicchedi mahādharmapravarṣakam||73||



kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu|

citrāprameyācintyaiśca sarvasattvārthakārakam||74||



kṛtyaniṣpattibhirbhedaiḥ saṃkhyākṣetraiśca sarvadā|

acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tacca sarvathā||75||



dhāraṇātsamacittācca samyagdharmaprakāśanāt|

kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ||76||



gotrabhedādavaiyarthyātsākalyādapyanāditaḥ|

abhedānnaikabuddhatvaṃ bahutvaṃ cāmalāśraye||77||



yā 'vidyamānatā saiva paramā vidyamānatā|

sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ||78||



bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām|

pratilambhaḥ paraśceṣṭaḥ pratilambhaṃ ca paśyatām||79||



paśyatāṃ gurutvaṃ [tāṃ] dīrghaṃ nimittaṃ vīryamātmanaḥ|

mānināṃ bodhisattvānāṃdu [dū]re bodhirnirūpyate||80||



paśyatām, kalpanāmātraṃ sarvametadyathoditaṃ|

akalpabodhisatvānāṃ prāptā bodhirnirūpyate|| 81||



bhinnāśrayā bhinnajalāśca nadyaḥ

alpodakāḥ kṛtyapṛthaktvakāryāḥ|

jalāśritaprāṇitanūpabhogyā

bhavanti pātālamasaṃpraviṣṭāḥ||82||



samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca|

miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam||83||



bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ|

parīttasatvārthasadopabhogyā bhavanti buddhatvamasaṃpraviṣṭāḥ||84||



buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ|

miśrekakāryāśca mahopabhogyāḥ sadā mahāsatvagaṇasya te hi||85||



itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ|

śubhaparamasukhākṣayākaratvāt śubhamatirarhati bodhicittamāptum||86||



|| mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ||